Thursday, December 30, 2021

आपदुन्मूलनदुर्गास्तोत्रम्

 

आपदुन्मूलनदुर्गास्तोत्रम्

लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-

वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौमधुं कैटभं

दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेसु धिष्ण्ये- ष्वास्थाप्य 

स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण

तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-

त्रासात् त्रातुं कुलं नः पुनरपि महासङ्कटेष्वीदृशेषु

आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-

वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान्  

चामुण्डाख्यां दधानां उपशमित महारक्तबीजोपसर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

ब्रह्मेशस्कन्दनारायणेति नरसिंहेन्द्रशक्तीः स्वभृत्याः

कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम्

एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभम् 

भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम्

भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तेति जातां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः

त्रैलोक्यत्राणशीलां दनुजकुलवन वह्निलीलां सलीलाम्

देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

सिंहारूढां त्रिनेत्रां करतलविलसत् शंखचक्रासिरम्यां

भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम्

सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था 

पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या

तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय

एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं हृन्मोहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम्

दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-

श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् १०