Tuesday, February 1, 2022

॥ललिता-त्रिशती-स्तोत्रम्॥

 

॥ललिता-त्रिशती-स्तोत्रम्॥

अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्रस्य।भगवान् हयग्रीव ऋषिः।

अनुष्टुप् छन्दः। श्रीललितात्रिपुरसुन्दरी देवता।

ऐं बीजम्। क्लीं शक्तिः। सौः कीलकम्।

अम्बानुग्रह-सिद्ध्यर्थे जपे विनियोगः॥

॥ध्यानम्॥

अतिमधुरचापहस्ताम् अपरिमितामोदबाण-सौभाग्याम्।

अरुणाम् अतिशयकरुणाम् अभिनवकुलसुन्दरीं वन्दे॥

 

हयग्रीव उवाच॥

ककाररूपा कल्याणी कल्याणगुणशालिनी।

कल्याणशैलनिलया कमनीया कलावती॥१॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा।

कदम्बकाननावासा कदम्बकुसुमप्रिया॥२॥

कन्दर्पविद्या कन्दर्प-जनकापाङ्ग-वीक्षणा।

कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटा॥३॥

कलिदोषहरा कञ्जलोचना कम्रविग्रहा।

कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा॥४॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः।

एतत्तदित्यनिर्देश्या चैकानन्द-चिदाकृतिः॥५॥

एवमित्यागमाबोध्या चैकभक्ति-मदर्चिता।

एकाग्रचित्त-निर्ध्याता चैषणा-रहितादृता॥६॥

एलासुगन्धिचिकुरा चैनःकूटविनाशिनी।

एकभोगा चैकरसा चैकैश्वर्य-प्रदायिनी॥७॥

एकातपत्र-साम्राज्य-प्रदा चैकान्तपूजिता।

एधमानप्रभा चैजदनेकजगदीश्वरी॥८॥

एकवीरादि-संसेव्या चैकप्राभव-शालिनी।

ईकाररूपा चेशित्री चेप्सितार्थ-प्रदायिनी॥९॥

ईदृगित्य-विनिर्देश्या चेश्वरत्व-विधायिनी।

ईशानादि-ब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा॥१०॥

ईक्षित्रीक्षण-सृष्टाण्ड-कोटिरीश्वर-वल्लभा।

ईडिता चेश्वरार्धाङ्ग-शरीरेशाधि-देवता॥११॥

ईश्वर-प्रेरणकरी चेशताण्डव-साक्षिणी।

ईश्वरोत्सङ्ग-निलया चेतिबाधा-विनाशिनी॥१२॥

ईहाविरहिता चेशशक्ति-रीषत्-स्मितानना।

लकाररूपा ललिता लक्ष्मी-वाणी-निषेविता॥१३॥

लाकिनी ललनारूपा लसद्दाडिम-पाटला।

ललन्तिकालसत्फाला ललाट-नयनार्चिता॥१४॥

लक्षणोज्ज्वल-दिव्याङ्गी लक्षकोट्यण्ड-नायिका।

लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः॥१५॥

ललामराजदलिका लम्बिमुक्तालताञ्चिता।

लम्बोदर-प्रसूर्लभ्या लज्जाढ्या लयवर्जिता॥१६॥

ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रीम्पदप्रिया।

ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा॥१७॥

ह्रीङ्कारजपसुप्रीता ह्रीम्मती ह्रींविभूषणा।

ह्रींशीला ह्रीम्पदाराध्या ह्रीङ्गर्भा ह्रीम्पदाभिधा॥१८॥

ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका।

ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रीं-शरीरिणी॥१९॥

हकाररूपा हलधृक्पूजिता हरिणेक्षणा।

हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता॥२०॥

हयारूढा-सेविताङ्घ्रि-र्हयमेध-समर्चिता।

हर्यक्षवाहना हंसवाहना हतदानवा॥२१॥

हत्यादिपापशमनी हरिदश्वादि-सेविता।

हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्ति-प्रियाङ्गना॥२२॥

हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता।

हरिकेशसखी हादिविद्या हालामदालसा॥२३॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला।

सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना॥२४॥

सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी।

सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी॥२५॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता।

सर्वारुणा सर्वमाता सर्वभूषण-भूषिता॥२६॥

ककारार्था कालहन्त्री कामेशी कामितार्थदा।

कामसञ्जीवनी कल्या कठिनस्तन-मण्डला॥२७॥

करभोरूः कलानाथ-मुखी कचजिताम्बुदा।

कटाक्षस्यन्दि-करुणा कपालि-प्राणनायिका॥२८॥

कारुण्य-विग्रहा कान्ता कान्तिधूत-जपावलिः।

कलालापा कम्बुकण्ठी करनिर्जित-पल्लवा॥२९॥

कल्पवल्ली-समभुजा कस्तूरी-तिलकाञ्चिता।

हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला॥३०॥

हारहारि-कुचाभोगा हाकिनी हल्यवर्जिता।

हरित्पति-समाराध्या हठात्कार-हतासुरा॥३१॥

हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा।

हल्लीसलास्य-सन्तुष्टा हंसमन्त्रार्थ-रूपिणी॥३२॥

हानोपादान-निर्मुक्ता हर्षिणी हरिसोदरी।

हाहाहूहू-मुख-स्तुत्या हानि-वृद्धि-विवर्जिता॥३३॥

हय्यङ्गवीन-हृदया हरिगोपारुणांशुका।

लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी॥३४॥

लास्य-दर्शन-सन्तुष्टा लाभालाभ-विवर्जिता।

लङ्घ्येतराज्ञा लावण्य-शालिनी लघु-सिद्धिदा॥३५॥

लाक्षारस-सवर्णाभा लक्ष्मणाग्रज-पूजिता।

लभ्येतरा लब्धभक्ति-सुलभा लाङ्गलायुधा॥३६॥

लग्न-चामर-हस्त-श्री-शारदा-परिवीजिता।

लज्जापद-समाराध्या लम्पटा लकुलेश्वरी॥३७॥

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः।

ह्रीङ्कारिणी ह्रीङ्काराद्या ह्रीम्मध्या ह्रींशिखामणिः॥३८॥

ह्रीङ्कार-कुण्डाग्नि-शिखा ह्रीङ्कार-शशिचन्द्रिका।

ह्रीङ्कार-भास्कररुचि-र्ह्रीङ्काराम्भोद-चञ्चला॥३९॥

ह्रीङ्कार-कन्दाङ्कुरिका ह्रीङ्कारैक-परायणा।

ह्रीङ्कार-दीर्घिकाहंसी ह्रीङ्कारोद्यान-केकिनी॥४०॥

ह्रीङ्कारारण्य-हरिणी ह्रीङ्कारावाल-वल्लरी।

ह्रीङ्कार-पञ्जरशुकी ह्रीङ्काराङ्गण-दीपिका॥४१॥

ह्रीङ्कार-कन्दरा-सिंही ह्रीङ्काराम्भोज-भृङ्गिका।

ह्रीङ्कार-सुमनो-माध्वी ह्रीङ्कार-तरुमञ्जरी॥४२॥

सकाराख्या समरसा सकलागम-संस्तुता।

सर्ववेदान्त-तात्पर्यभूमिः सदसदाश्रया॥४३॥

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी।

सनकादिमुनिध्येया सदाशिव-कुटुम्बिनी॥४४॥

सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः।

सर्वप्रपञ्च-निर्मात्री समानाधिक-वर्जिता॥४५॥

सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा।

ककारिणी काव्यलोला कामेश्वरमनोहरा॥४६॥

कामेश्वर-प्राणनाडी कामेशोत्सङ्गवासिनी।

कामेश्वरालिङ्गिताङ्गी कामेश्वर-सुखप्रदा॥४७॥

कामेश्वर-प्रणयिनी कामेश्वर-विलासिनी।

कामेश्वर-तपःसिद्धिः कामेश्वर-मनःप्रिया॥४८॥

कामेश्वर-प्राणनाथा कामेश्वर-विमोहिनी।

कामेश्वर-ब्रह्मविद्या कामेश्वर-गृहेश्वरी॥४९॥

कामेश्वराह्लादकरी कामेश्वर-महेश्वरी।

कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा॥५०॥

लकारिणी लब्धरूपा लब्धधीर्लब्ध-वाञ्छिता।

लब्धपाप-मनोदूरा लब्धाहङ्कार-दुर्गमा॥५१॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः।

लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी॥५२॥

लब्धातिशय-सर्वाङ्ग-सौन्दर्या लब्धविभ्रमा।

लब्धरागा लब्धपति-र्लब्ध-नानागमस्थितिः॥५३॥

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता।

ह्रीङ्कारमूर्ति-र्ह्रीङ्कार-सौधशृङ्गकपोतिका॥५४॥

ह्रीङ्कार-दुग्धाब्धि-सुधा ह्रीङ्कार-कमलेन्दिरा।

ह्रीङ्कार-मणिदीपार्चि-र्ह्रीङ्कार-तरुशारिका॥५५॥

ह्रीङ्कार-पेटक-मणिर्ह्रीङ्कारादर्श-बिम्बिता।

ह्रीङ्कार-कोशासिलता ह्रीङ्कारास्थान-नर्तकी॥५६॥

ह्रीङ्कार-शुक्तिका-मुक्तामणि-र्ह्रीङ्कार-बोधिता।

ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिका॥५७॥

ह्रीङ्कार-वेदोपनिषध्रीङ्काराध्वर-दक्षिणा।

ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लरी॥५८॥

ह्रीङ्कार-हिमवद्गङ्गा ह्रीङ्कारार्णव-कौस्तुभा।

ह्रीङ्कार-मन्त्र-सर्वस्वा ह्रीङ्कार-परसौख्यदा॥५९॥

 

॥इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितात्रिशती स्तोत्रकथनं सम्पूर्णम्॥

Courtesy: Nidhishwara srowdigal

No comments:

Post a Comment